कृदन्तरूपाणि - दुस् + स्वङ्क् + यङ् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसास्वङ्कनम् / दुस्सास्वङ्कनम्
अनीयर्
दुःसास्वङ्कनीयः / दुस्सास्वङ्कनीयः - दुःसास्वङ्कनीया / दुस्सास्वङ्कनीया
ण्वुल्
दुःसास्वङ्ककः / दुस्सास्वङ्ककः - दुःसास्वङ्किका / दुस्सास्वङ्किका
तुमुँन्
दुःसास्वङ्कितुम् / दुस्सास्वङ्कितुम्
तव्य
दुःसास्वङ्कितव्यः / दुस्सास्वङ्कितव्यः - दुःसास्वङ्कितव्या / दुस्सास्वङ्कितव्या
तृच्
दुःसास्वङ्किता / दुस्सास्वङ्किता - दुःसास्वङ्कित्री / दुस्सास्वङ्कित्री
ल्यप्
दुःसास्वङ्क्य / दुस्सास्वङ्क्य
क्तवतुँ
दुःसास्वङ्कितवान् / दुस्सास्वङ्कितवान् - दुःसास्वङ्कितवती / दुस्सास्वङ्कितवती
क्त
दुःसास्वङ्कितः / दुस्सास्वङ्कितः - दुःसास्वङ्किता / दुस्सास्वङ्किता
शानच्
दुःसास्वङ्क्यमानः / दुस्सास्वङ्क्यमानः - दुःसास्वङ्क्यमाना / दुस्सास्वङ्क्यमाना
यत्
दुःसास्वङ्क्यः / दुस्सास्वङ्क्यः - दुःसास्वङ्क्या / दुस्सास्वङ्क्या
घञ्
दुःसास्वङ्कः / दुस्सास्वङ्कः
दुःसास्वङ्का / दुस्सास्वङ्का


सनादि प्रत्ययाः

उपसर्गाः