कृदन्तरूपाणि - सु + स्वङ्क् + सन् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसिस्वङ्किषणम्
अनीयर्
सुसिस्वङ्किषणीयः - सुसिस्वङ्किषणीया
ण्वुल्
सुसिस्वङ्किषकः - सुसिस्वङ्किषिका
तुमुँन्
सुसिस्वङ्किषितुम्
तव्य
सुसिस्वङ्किषितव्यः - सुसिस्वङ्किषितव्या
तृच्
सुसिस्वङ्किषिता - सुसिस्वङ्किषित्री
ल्यप्
सुसिस्वङ्किष्य
क्तवतुँ
सुसिस्वङ्किषितवान् - सुसिस्वङ्किषितवती
क्त
सुसिस्वङ्किषितः - सुसिस्वङ्किषिता
शानच्
सुसिस्वङ्किषमाणः - सुसिस्वङ्किषमाणा
यत्
सुसिस्वङ्किष्यः - सुसिस्वङ्किष्या
अच्
सुसिस्वङ्किषः - सुसिस्वङ्किषा
घञ्
सुसिस्वङ्किषः
सुसिस्वङ्किषा


सनादि प्रत्ययाः

उपसर्गाः