कृदन्तरूपाणि - सु + श्लाघ् + णिच् + सन् + णिच् - श्लाघृँ कत्थने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशिश्लाघयिषणम्
अनीयर्
सुशिश्लाघयिषणीयः - सुशिश्लाघयिषणीया
ण्वुल्
सुशिश्लाघयिषकः - सुशिश्लाघयिषिका
तुमुँन्
सुशिश्लाघयिषयितुम्
तव्य
सुशिश्लाघयिषयितव्यः - सुशिश्लाघयिषयितव्या
तृच्
सुशिश्लाघयिषयिता - सुशिश्लाघयिषयित्री
ल्यप्
सुशिश्लाघयिषय्य
क्तवतुँ
सुशिश्लाघयिषितवान् - सुशिश्लाघयिषितवती
क्त
सुशिश्लाघयिषितः - सुशिश्लाघयिषिता
शतृँ
सुशिश्लाघयिषयन् - सुशिश्लाघयिषयन्ती
शानच्
सुशिश्लाघयिषयमाणः - सुशिश्लाघयिषयमाणा
यत्
सुशिश्लाघयिष्यः - सुशिश्लाघयिष्या
अच्
सुशिश्लाघयिषः - सुशिश्लाघयिषा
सुशिश्लाघयिषा


सनादि प्रत्ययाः

उपसर्गाः