कृदन्तरूपाणि - आङ् + श्लाघ् + णिच् + सन् + णिच् - श्लाघृँ कत्थने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशिश्लाघयिषणम्
अनीयर्
आशिश्लाघयिषणीयः - आशिश्लाघयिषणीया
ण्वुल्
आशिश्लाघयिषकः - आशिश्लाघयिषिका
तुमुँन्
आशिश्लाघयिषयितुम्
तव्य
आशिश्लाघयिषयितव्यः - आशिश्लाघयिषयितव्या
तृच्
आशिश्लाघयिषयिता - आशिश्लाघयिषयित्री
ल्यप्
आशिश्लाघयिषय्य
क्तवतुँ
आशिश्लाघयिषितवान् - आशिश्लाघयिषितवती
क्त
आशिश्लाघयिषितः - आशिश्लाघयिषिता
शतृँ
आशिश्लाघयिषयन् - आशिश्लाघयिषयन्ती
शानच्
आशिश्लाघयिषयमाणः - आशिश्लाघयिषयमाणा
यत्
आशिश्लाघयिष्यः - आशिश्लाघयिष्या
अच्
आशिश्लाघयिषः - आशिश्लाघयिषा
आशिश्लाघयिषा


सनादि प्रत्ययाः

उपसर्गाः