कृदन्तरूपाणि - सु + रङ्घ् + सन् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरिरङ्घिषणम्
अनीयर्
सुरिरङ्घिषणीयः - सुरिरङ्घिषणीया
ण्वुल्
सुरिरङ्घिषकः - सुरिरङ्घिषिका
तुमुँन्
सुरिरङ्घिषितुम्
तव्य
सुरिरङ्घिषितव्यः - सुरिरङ्घिषितव्या
तृच्
सुरिरङ्घिषिता - सुरिरङ्घिषित्री
ल्यप्
सुरिरङ्घिष्य
क्तवतुँ
सुरिरङ्घिषितवान् - सुरिरङ्घिषितवती
क्त
सुरिरङ्घिषितः - सुरिरङ्घिषिता
शानच्
सुरिरङ्घिषमाणः - सुरिरङ्घिषमाणा
यत्
सुरिरङ्घिष्यः - सुरिरङ्घिष्या
अच्
सुरिरङ्घिषः - सुरिरङ्घिषा
घञ्
सुरिरङ्घिषः
सुरिरङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः