कृदन्तरूपाणि - सु + रङ्घ् + यङ्लुक् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरारङ्घणम्
अनीयर्
सुरारङ्घणीयः - सुरारङ्घणीया
ण्वुल्
सुरारङ्घकः - सुरारङ्घिका
तुमुँन्
सुरारङ्घितुम्
तव्य
सुरारङ्घितव्यः - सुरारङ्घितव्या
तृच्
सुरारङ्घिता - सुरारङ्घित्री
ल्यप्
सुरारङ्घ्य
क्तवतुँ
सुरारङ्घितवान् - सुरारङ्घितवती
क्त
सुरारङ्घितः - सुरारङ्घिता
शतृँ
सुरारङ्घन् - सुरारङ्घती
ण्यत्
सुरारङ्घ्यः - सुरारङ्घ्या
अच्
सुरारङ्घः - सुरारङ्घा
घञ्
सुरारङ्घः
सुरारङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः