कृदन्तरूपाणि - रङ्घ् + सन् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरङ्घिषणम्
अनीयर्
रिरङ्घिषणीयः - रिरङ्घिषणीया
ण्वुल्
रिरङ्घिषकः - रिरङ्घिषिका
तुमुँन्
रिरङ्घिषितुम्
तव्य
रिरङ्घिषितव्यः - रिरङ्घिषितव्या
तृच्
रिरङ्घिषिता - रिरङ्घिषित्री
क्त्वा
रिरङ्घिषित्वा
क्तवतुँ
रिरङ्घिषितवान् - रिरङ्घिषितवती
क्त
रिरङ्घिषितः - रिरङ्घिषिता
शानच्
रिरङ्घिषमाणः - रिरङ्घिषमाणा
यत्
रिरङ्घिष्यः - रिरङ्घिष्या
अच्
रिरङ्घिषः - रिरङ्घिषा
घञ्
रिरङ्घिषः
रिरङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः