कृदन्तरूपाणि - रङ्घ् + यङ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रारङ्घणम्
अनीयर्
रारङ्घणीयः - रारङ्घणीया
ण्वुल्
रारङ्घकः - रारङ्घिका
तुमुँन्
रारङ्घितुम्
तव्य
रारङ्घितव्यः - रारङ्घितव्या
तृच्
रारङ्घिता - रारङ्घित्री
क्त्वा
रारङ्घित्वा
क्तवतुँ
रारङ्घितवान् - रारङ्घितवती
क्त
रारङ्घितः - रारङ्घिता
शानच्
रारङ्घ्यमाणः - रारङ्घ्यमाणा
यत्
रारङ्घ्यः - रारङ्घ्या
घञ्
रारङ्घः
रारङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः