कृदन्तरूपाणि - सु + दध् + यङ् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदादधनम्
अनीयर्
सुदादधनीयः - सुदादधनीया
ण्वुल्
सुदादधकः - सुदादधिका
तुमुँन्
सुदादधितुम्
तव्य
सुदादधितव्यः - सुदादधितव्या
तृच्
सुदादधिता - सुदादधित्री
ल्यप्
सुदादध्य
क्तवतुँ
सुदादधितवान् - सुदादधितवती
क्त
सुदादधितः - सुदादधिता
शानच्
सुदादध्यमानः - सुदादध्यमाना
यत्
सुदादध्यः - सुदादध्या
घञ्
सुदादधः
सुदादधा


सनादि प्रत्ययाः

उपसर्गाः