कृदन्तरूपाणि - सु + दध् + णिच् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदाधनम्
अनीयर्
सुदाधनीयः - सुदाधनीया
ण्वुल्
सुदाधकः - सुदाधिका
तुमुँन्
सुदाधयितुम्
तव्य
सुदाधयितव्यः - सुदाधयितव्या
तृच्
सुदाधयिता - सुदाधयित्री
ल्यप्
सुदाध्य
क्तवतुँ
सुदाधितवान् - सुदाधितवती
क्त
सुदाधितः - सुदाधिता
शतृँ
सुदाधयन् - सुदाधयन्ती
शानच्
सुदाधयमानः - सुदाधयमाना
यत्
सुदाध्यः - सुदाध्या
अच्
सुदाधः - सुदाधा
युच्
सुदाधना


सनादि प्रत्ययाः

उपसर्गाः