कृदन्तरूपाणि - सु + कक् + सन् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचिककिषणम्
अनीयर्
सुचिककिषणीयः - सुचिककिषणीया
ण्वुल्
सुचिककिषकः - सुचिककिषिका
तुमुँन्
सुचिककिषयितुम्
तव्य
सुचिककिषयितव्यः - सुचिककिषयितव्या
तृच्
सुचिककिषयिता - सुचिककिषयित्री
ल्यप्
सुचिककिषय्य
क्तवतुँ
सुचिककिषितवान् - सुचिककिषितवती
क्त
सुचिककिषितः - सुचिककिषिता
शतृँ
सुचिककिषयन् - सुचिककिषयन्ती
शानच्
सुचिककिषयमाणः - सुचिककिषयमाणा
यत्
सुचिककिष्यः - सुचिककिष्या
अच्
सुचिककिषः - सुचिककिषा
सुचिककिषा


सनादि प्रत्ययाः

उपसर्गाः