कृदन्तरूपाणि - परि + कक् + सन् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचिककिषणम्
अनीयर्
परिचिककिषणीयः - परिचिककिषणीया
ण्वुल्
परिचिककिषकः - परिचिककिषिका
तुमुँन्
परिचिककिषयितुम्
तव्य
परिचिककिषयितव्यः - परिचिककिषयितव्या
तृच्
परिचिककिषयिता - परिचिककिषयित्री
ल्यप्
परिचिककिषय्य
क्तवतुँ
परिचिककिषितवान् - परिचिककिषितवती
क्त
परिचिककिषितः - परिचिककिषिता
शतृँ
परिचिककिषयन् - परिचिककिषयन्ती
शानच्
परिचिककिषयमाणः - परिचिककिषयमाणा
यत्
परिचिककिष्यः - परिचिककिष्या
अच्
परिचिककिषः - परिचिककिषा
परिचिककिषा


सनादि प्रत्ययाः

उपसर्गाः