कृदन्तरूपाणि - दुस् + कक् + सन् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिककिषणम्
अनीयर्
दुश्चिककिषणीयः - दुश्चिककिषणीया
ण्वुल्
दुश्चिककिषकः - दुश्चिककिषिका
तुमुँन्
दुश्चिककिषयितुम्
तव्य
दुश्चिककिषयितव्यः - दुश्चिककिषयितव्या
तृच्
दुश्चिककिषयिता - दुश्चिककिषयित्री
ल्यप्
दुश्चिककिषय्य
क्तवतुँ
दुश्चिककिषितवान् - दुश्चिककिषितवती
क्त
दुश्चिककिषितः - दुश्चिककिषिता
शतृँ
दुश्चिककिषयन् - दुश्चिककिषयन्ती
शानच्
दुश्चिककिषयमाणः - दुश्चिककिषयमाणा
यत्
दुश्चिककिष्यः - दुश्चिककिष्या
अच्
दुश्चिककिषः - दुश्चिककिषा
दुश्चिककिषा


सनादि प्रत्ययाः

उपसर्गाः