कृदन्तरूपाणि - सिच् + सन् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसिक्षणम्
अनीयर्
सिसिक्षणीयः - सिसिक्षणीया
ण्वुल्
सिसिक्षकः - सिसिक्षिका
तुमुँन्
सिसिक्षितुम्
तव्य
सिसिक्षितव्यः - सिसिक्षितव्या
तृच्
सिसिक्षिता - सिसिक्षित्री
क्त्वा
सिसिक्षित्वा
क्तवतुँ
सिसिक्षितवान् - सिसिक्षितवती
क्त
सिसिक्षितः - सिसिक्षिता
शतृँ
सिसिक्षन् - सिसिक्षन्ती
शानच्
सिसिक्षमाणः - सिसिक्षमाणा
यत्
सिसिक्ष्यः - सिसिक्ष्या
अच्
सिसिक्षः - सिसिक्षा
घञ्
सिसिक्षः
सिसिक्षा


सनादि प्रत्ययाः

उपसर्गाः