कृदन्तरूपाणि - सिच् + णिच्+सन् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषेचयिषणम्
अनीयर्
सिषेचयिषणीयः - सिषेचयिषणीया
ण्वुल्
सिषेचयिषकः - सिषेचयिषिका
तुमुँन्
सिषेचयिषितुम्
तव्य
सिषेचयिषितव्यः - सिषेचयिषितव्या
तृच्
सिषेचयिषिता - सिषेचयिषित्री
क्त्वा
सिषेचयिषित्वा
क्तवतुँ
सिषेचयिषितवान् - सिषेचयिषितवती
क्त
सिषेचयिषितः - सिषेचयिषिता
शतृँ
सिषेचयिषन् - सिषेचयिषन्ती
शानच्
सिषेचयिषमाणः - सिषेचयिषमाणा
यत्
सिषेचयिष्यः - सिषेचयिष्या
अच्
सिषेचयिषः - सिषेचयिषा
घञ्
सिषेचयिषः
सिषेचयिषा


सनादि प्रत्ययाः

उपसर्गाः