कृदन्तरूपाणि - सर्क्ष् + सन् - षर्क्षँ आदरे इति केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसर्क्षिषणम्
अनीयर्
सिसर्क्षिषणीयः - सिसर्क्षिषणीया
ण्वुल्
सिसर्क्षिषकः - सिसर्क्षिषिका
तुमुँन्
सिसर्क्षिषितुम्
तव्य
सिसर्क्षिषितव्यः - सिसर्क्षिषितव्या
तृच्
सिसर्क्षिषिता - सिसर्क्षिषित्री
क्त्वा
सिसर्क्षिषित्वा
क्तवतुँ
सिसर्क्षिषितवान् - सिसर्क्षिषितवती
क्त
सिसर्क्षिषितः - सिसर्क्षिषिता
शतृँ
सिसर्क्षिषन् - सिसर्क्षिषन्ती
यत्
सिसर्क्षिष्यः - सिसर्क्षिष्या
अच्
सिसर्क्षिषः - सिसर्क्षिषा
घञ्
सिसर्क्षिषः
सिसर्क्षिषा


सनादि प्रत्ययाः

उपसर्गाः