कृदन्तरूपाणि - सर्क्ष् + यङ् + णिच् + सन् - षर्क्षँ आदरे इति केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सासर्क्ष्ययिषणम्
अनीयर्
सासर्क्ष्ययिषणीयः - सासर्क्ष्ययिषणीया
ण्वुल्
सासर्क्ष्ययिषकः - सासर्क्ष्ययिषिका
तुमुँन्
सासर्क्ष्ययिषितुम्
तव्य
सासर्क्ष्ययिषितव्यः - सासर्क्ष्ययिषितव्या
तृच्
सासर्क्ष्ययिषिता - सासर्क्ष्ययिषित्री
क्त्वा
सासर्क्ष्ययिषित्वा
क्तवतुँ
सासर्क्ष्ययिषितवान् - सासर्क्ष्ययिषितवती
क्त
सासर्क्ष्ययिषितः - सासर्क्ष्ययिषिता
शतृँ
सासर्क्ष्ययिषन् - सासर्क्ष्ययिषन्ती
शानच्
सासर्क्ष्ययिषमाणः - सासर्क्ष्ययिषमाणा
यत्
सासर्क्ष्ययिष्यः - सासर्क्ष्ययिष्या
अच्
सासर्क्ष्ययिषः - सासर्क्ष्ययिषा
घञ्
सासर्क्ष्ययिषः
सासर्क्ष्ययिषा


सनादि प्रत्ययाः

उपसर्गाः