कृदन्तरूपाणि - सर्क्ष् - षर्क्षँ आदरे इति केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सर्क्षणम्
अनीयर्
सर्क्षणीयः - सर्क्षणीया
ण्वुल्
सर्क्षकः - सर्क्षिका
तुमुँन्
सर्क्षितुम्
तव्य
सर्क्षितव्यः - सर्क्षितव्या
तृच्
सर्क्षिता - सर्क्षित्री
क्त्वा
सर्क्षित्वा
क्तवतुँ
सर्क्षितवान् - सर्क्षितवती
क्त
सर्क्षितः - सर्क्षिता
शतृँ
सर्क्षन् - सर्क्षन्ती
ण्यत्
सर्क्ष्यः - सर्क्ष्या
अच्
सर्क्षः - सर्क्षा
घञ्
सर्क्षः
सर्क्षा


सनादि प्रत्ययाः

उपसर्गाः