कृदन्तरूपाणि - सम् + सीक् + णिच् + सन् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसिसीकयिषणम्
अनीयर्
संसिसीकयिषणीयः - संसिसीकयिषणीया
ण्वुल्
संसिसीकयिषकः - संसिसीकयिषिका
तुमुँन्
संसिसीकयिषयितुम्
तव्य
संसिसीकयिषयितव्यः - संसिसीकयिषयितव्या
तृच्
संसिसीकयिषयिता - संसिसीकयिषयित्री
ल्यप्
संसिसीकयिषय्य
क्तवतुँ
संसिसीकयिषितवान् - संसिसीकयिषितवती
क्त
संसिसीकयिषितः - संसिसीकयिषिता
शतृँ
संसिसीकयिषयन् - संसिसीकयिषयन्ती
शानच्
संसिसीकयिषयमाणः - संसिसीकयिषयमाणा
यत्
संसिसीकयिष्यः - संसिसीकयिष्या
अच्
संसिसीकयिषः - संसिसीकयिषा
संसिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः