कृदन्तरूपाणि - अति + सीक् + णिच् + सन् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिसिसीकयिषणम्
अनीयर्
अतिसिसीकयिषणीयः - अतिसिसीकयिषणीया
ण्वुल्
अतिसिसीकयिषकः - अतिसिसीकयिषिका
तुमुँन्
अतिसिसीकयिषयितुम्
तव्य
अतिसिसीकयिषयितव्यः - अतिसिसीकयिषयितव्या
तृच्
अतिसिसीकयिषयिता - अतिसिसीकयिषयित्री
ल्यप्
अतिसिसीकयिषय्य
क्तवतुँ
अतिसिसीकयिषितवान् - अतिसिसीकयिषितवती
क्त
अतिसिसीकयिषितः - अतिसिसीकयिषिता
शतृँ
अतिसिसीकयिषयन् - अतिसिसीकयिषयन्ती
शानच्
अतिसिसीकयिषयमाणः - अतिसिसीकयिषयमाणा
यत्
अतिसिसीकयिष्यः - अतिसिसीकयिष्या
अच्
अतिसिसीकयिषः - अतिसिसीकयिषा
अतिसिसीकयिषा


सनादि प्रत्ययाः

उपसर्गाः