कृदन्तरूपाणि - सम् + श्विन्द् + सन् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिश्विन्दिषणम्
अनीयर्
संशिश्विन्दिषणीयः - संशिश्विन्दिषणीया
ण्वुल्
संशिश्विन्दिषकः - संशिश्विन्दिषिका
तुमुँन्
संशिश्विन्दिषितुम्
तव्य
संशिश्विन्दिषितव्यः - संशिश्विन्दिषितव्या
तृच्
संशिश्विन्दिषिता - संशिश्विन्दिषित्री
ल्यप्
संशिश्विन्दिष्य
क्तवतुँ
संशिश्विन्दिषितवान् - संशिश्विन्दिषितवती
क्त
संशिश्विन्दिषितः - संशिश्विन्दिषिता
शानच्
संशिश्विन्दिषमाणः - संशिश्विन्दिषमाणा
यत्
संशिश्विन्दिष्यः - संशिश्विन्दिष्या
अच्
संशिश्विन्दिषः - संशिश्विन्दिषा
घञ्
संशिश्विन्दिषः
संशिश्विन्दिषा


सनादि प्रत्ययाः

उपसर्गाः