कृदन्तरूपाणि - श्विन्द् + सन् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्विन्दिषणम्
अनीयर्
शिश्विन्दिषणीयः - शिश्विन्दिषणीया
ण्वुल्
शिश्विन्दिषकः - शिश्विन्दिषिका
तुमुँन्
शिश्विन्दिषितुम्
तव्य
शिश्विन्दिषितव्यः - शिश्विन्दिषितव्या
तृच्
शिश्विन्दिषिता - शिश्विन्दिषित्री
क्त्वा
शिश्विन्दिषित्वा
क्तवतुँ
शिश्विन्दिषितवान् - शिश्विन्दिषितवती
क्त
शिश्विन्दिषितः - शिश्विन्दिषिता
शानच्
शिश्विन्दिषमाणः - शिश्विन्दिषमाणा
यत्
शिश्विन्दिष्यः - शिश्विन्दिष्या
अच्
शिश्विन्दिषः - शिश्विन्दिषा
घञ्
शिश्विन्दिषः
शिश्विन्दिषा


सनादि प्रत्ययाः

उपसर्गाः