कृदन्तरूपाणि - सम् + श्विन्द् + णिच्+सन् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशिश्विन्दयिषणम्
अनीयर्
संशिश्विन्दयिषणीयः - संशिश्विन्दयिषणीया
ण्वुल्
संशिश्विन्दयिषकः - संशिश्विन्दयिषिका
तुमुँन्
संशिश्विन्दयिषितुम्
तव्य
संशिश्विन्दयिषितव्यः - संशिश्विन्दयिषितव्या
तृच्
संशिश्विन्दयिषिता - संशिश्विन्दयिषित्री
ल्यप्
संशिश्विन्दयिष्य
क्तवतुँ
संशिश्विन्दयिषितवान् - संशिश्विन्दयिषितवती
क्त
संशिश्विन्दयिषितः - संशिश्विन्दयिषिता
शतृँ
संशिश्विन्दयिषन् - संशिश्विन्दयिषन्ती
शानच्
संशिश्विन्दयिषमाणः - संशिश्विन्दयिषमाणा
यत्
संशिश्विन्दयिष्यः - संशिश्विन्दयिष्या
अच्
संशिश्विन्दयिषः - संशिश्विन्दयिषा
घञ्
संशिश्विन्दयिषः
संशिश्विन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः