कृदन्तरूपाणि - श्विन्द् + णिच्+सन् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्विन्दयिषणम्
अनीयर्
शिश्विन्दयिषणीयः - शिश्विन्दयिषणीया
ण्वुल्
शिश्विन्दयिषकः - शिश्विन्दयिषिका
तुमुँन्
शिश्विन्दयिषितुम्
तव्य
शिश्विन्दयिषितव्यः - शिश्विन्दयिषितव्या
तृच्
शिश्विन्दयिषिता - शिश्विन्दयिषित्री
क्त्वा
शिश्विन्दयिषित्वा
क्तवतुँ
शिश्विन्दयिषितवान् - शिश्विन्दयिषितवती
क्त
शिश्विन्दयिषितः - शिश्विन्दयिषिता
शतृँ
शिश्विन्दयिषन् - शिश्विन्दयिषन्ती
शानच्
शिश्विन्दयिषमाणः - शिश्विन्दयिषमाणा
यत्
शिश्विन्दयिष्यः - शिश्विन्दयिष्या
अच्
शिश्विन्दयिषः - शिश्विन्दयिषा
घञ्
शिश्विन्दयिषः
शिश्विन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः