कृदन्तरूपाणि - सम् + विस् - विसँ प्रेरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेसनम् / संवेसनम्
अनीयर्
सव्ँवेसनीयः / संवेसनीयः - सव्ँवेसनीया / संवेसनीया
ण्वुल्
सव्ँवेसकः / संवेसकः - सव्ँवेसिका / संवेसिका
तुमुँन्
सव्ँवेसितुम् / संवेसितुम्
तव्य
सव्ँवेसितव्यः / संवेसितव्यः - सव्ँवेसितव्या / संवेसितव्या
तृच्
सव्ँवेसिता / संवेसिता - सव्ँवेसित्री / संवेसित्री
ल्यप्
सव्ँविस्य / संविस्य
क्तवतुँ
सव्ँविसितवान् / संविसितवान् - सव्ँविसितवती / संविसितवती
क्त
सव्ँविसितः / संविसितः - सव्ँविसिता / संविसिता
शतृँ
सव्ँविस्यन् / संविस्यन् - सव्ँविस्यन्ती / संविस्यन्ती
ण्यत्
सव्ँवेस्यः / संवेस्यः - सव्ँवेस्या / संवेस्या
घञ्
सव्ँवेसः / संवेसः
सव्ँविसः / संविसः - सव्ँविसा / संविसा
क्तिन्
सव्ँविस्तिः / संविस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः