कृदन्तरूपाणि - अभि + विस् - विसँ प्रेरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेसनम्
अनीयर्
अभिवेसनीयः - अभिवेसनीया
ण्वुल्
अभिवेसकः - अभिवेसिका
तुमुँन्
अभिवेसितुम्
तव्य
अभिवेसितव्यः - अभिवेसितव्या
तृच्
अभिवेसिता - अभिवेसित्री
ल्यप्
अभिविस्य
क्तवतुँ
अभिविसितवान् - अभिविसितवती
क्त
अभिविसितः - अभिविसिता
शतृँ
अभिविस्यन् - अभिविस्यन्ती
ण्यत्
अभिवेस्यः - अभिवेस्या
घञ्
अभिवेसः
अभिविसः - अभिविसा
क्तिन्
अभिविस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः