कृदन्तरूपाणि - दुर् + विस् - विसँ प्रेरणे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेसनम्
अनीयर्
दुर्वेसनीयः - दुर्वेसनीया
ण्वुल्
दुर्वेसकः - दुर्वेसिका
तुमुँन्
दुर्वेसितुम्
तव्य
दुर्वेसितव्यः - दुर्वेसितव्या
तृच्
दुर्वेसिता - दुर्वेसित्री
ल्यप्
दुर्विस्य
क्तवतुँ
दुर्विसितवान् - दुर्विसितवती
क्त
दुर्विसितः - दुर्विसिता
शतृँ
दुर्विस्यन् - दुर्विस्यन्ती
ण्यत्
दुर्वेस्यः - दुर्वेस्या
घञ्
दुर्वेसः
दुर्विसः - दुर्विसा
क्तिन्
दुर्विस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः