कृदन्तरूपाणि - सम् + वल्ग् + णिच् - वल्गँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवल्गनम् / संवल्गनम्
अनीयर्
सव्ँवल्गनीयः / संवल्गनीयः - सव्ँवल्गनीया / संवल्गनीया
ण्वुल्
सव्ँवल्गकः / संवल्गकः - सव्ँवल्गिका / संवल्गिका
तुमुँन्
सव्ँवल्गयितुम् / संवल्गयितुम्
तव्य
सव्ँवल्गयितव्यः / संवल्गयितव्यः - सव्ँवल्गयितव्या / संवल्गयितव्या
तृच्
सव्ँवल्गयिता / संवल्गयिता - सव्ँवल्गयित्री / संवल्गयित्री
ल्यप्
सव्ँवल्ग्य / संवल्ग्य
क्तवतुँ
सव्ँवल्गितवान् / संवल्गितवान् - सव्ँवल्गितवती / संवल्गितवती
क्त
सव्ँवल्गितः / संवल्गितः - सव्ँवल्गिता / संवल्गिता
शतृँ
सव्ँवल्गयन् / संवल्गयन् - सव्ँवल्गयन्ती / संवल्गयन्ती
शानच्
सव्ँवल्गयमानः / संवल्गयमानः - सव्ँवल्गयमाना / संवल्गयमाना
यत्
सव्ँवल्ग्यः / संवल्ग्यः - सव्ँवल्ग्या / संवल्ग्या
अच्
सव्ँवल्गः / संवल्गः - सव्ँवल्गा - संवल्गा
युच्
सव्ँवल्गना / संवल्गना


सनादि प्रत्ययाः

उपसर्गाः