कृदन्तरूपाणि - अभि + वल्ग् + णिच् - वल्गँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवल्गनम्
अनीयर्
अभिवल्गनीयः - अभिवल्गनीया
ण्वुल्
अभिवल्गकः - अभिवल्गिका
तुमुँन्
अभिवल्गयितुम्
तव्य
अभिवल्गयितव्यः - अभिवल्गयितव्या
तृच्
अभिवल्गयिता - अभिवल्गयित्री
ल्यप्
अभिवल्ग्य
क्तवतुँ
अभिवल्गितवान् - अभिवल्गितवती
क्त
अभिवल्गितः - अभिवल्गिता
शतृँ
अभिवल्गयन् - अभिवल्गयन्ती
शानच्
अभिवल्गयमानः - अभिवल्गयमाना
यत्
अभिवल्ग्यः - अभिवल्ग्या
अच्
अभिवल्गः - अभिवल्गा
युच्
अभिवल्गना


सनादि प्रत्ययाः

उपसर्गाः