कृदन्तरूपाणि - निस् + वल्ग् + णिच् - वल्गँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वल्गनम्
अनीयर्
निर्वल्गनीयः - निर्वल्गनीया
ण्वुल्
निर्वल्गकः - निर्वल्गिका
तुमुँन्
निर्वल्गयितुम्
तव्य
निर्वल्गयितव्यः - निर्वल्गयितव्या
तृच्
निर्वल्गयिता - निर्वल्गयित्री
ल्यप्
निर्वल्ग्य
क्तवतुँ
निर्वल्गितवान् - निर्वल्गितवती
क्त
निर्वल्गितः - निर्वल्गिता
शतृँ
निर्वल्गयन् - निर्वल्गयन्ती
शानच्
निर्वल्गयमानः - निर्वल्गयमाना
यत्
निर्वल्ग्यः - निर्वल्ग्या
अच्
निर्वल्गः - निर्वल्गा
युच्
निर्वल्गना


सनादि प्रत्ययाः

उपसर्गाः