कृदन्तरूपाणि - सम् + वङ्ग् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवङ्गनम् / संवङ्गनम्
अनीयर्
सव्ँवङ्गनीयः / संवङ्गनीयः - सव्ँवङ्गनीया / संवङ्गनीया
ण्वुल्
सव्ँवङ्गकः / संवङ्गकः - सव्ँवङ्गिका / संवङ्गिका
तुमुँन्
सव्ँवङ्गितुम् / संवङ्गितुम्
तव्य
सव्ँवङ्गितव्यः / संवङ्गितव्यः - सव्ँवङ्गितव्या / संवङ्गितव्या
तृच्
सव्ँवङ्गिता / संवङ्गिता - सव्ँवङ्गित्री / संवङ्गित्री
ल्यप्
सव्ँवङ्ग्य / संवङ्ग्य
क्तवतुँ
सव्ँवङ्गितवान् / संवङ्गितवान् - सव्ँवङ्गितवती / संवङ्गितवती
क्त
सव्ँवङ्गितः / संवङ्गितः - सव्ँवङ्गिता / संवङ्गिता
शतृँ
सव्ँवङ्गन् / संवङ्गन् - सव्ँवङ्गन्ती / संवङ्गन्ती
ण्यत्
सव्ँवङ्ग्यः / संवङ्ग्यः - सव्ँवङ्ग्या / संवङ्ग्या
अच्
सव्ँवङ्गः / संवङ्गः - सव्ँवङ्गा - संवङ्गा
घञ्
सव्ँवङ्गः / संवङ्गः
सव्ँवङ्गा / संवङ्गा


सनादि प्रत्ययाः

उपसर्गाः