कृदन्तरूपाणि - निर् + वङ्ग् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वङ्गनम्
अनीयर्
निर्वङ्गनीयः - निर्वङ्गनीया
ण्वुल्
निर्वङ्गकः - निर्वङ्गिका
तुमुँन्
निर्वङ्गितुम्
तव्य
निर्वङ्गितव्यः - निर्वङ्गितव्या
तृच्
निर्वङ्गिता - निर्वङ्गित्री
ल्यप्
निर्वङ्ग्य
क्तवतुँ
निर्वङ्गितवान् - निर्वङ्गितवती
क्त
निर्वङ्गितः - निर्वङ्गिता
शतृँ
निर्वङ्गन् - निर्वङ्गन्ती
ण्यत्
निर्वङ्ग्यः - निर्वङ्ग्या
अच्
निर्वङ्गः - निर्वङ्गा
घञ्
निर्वङ्गः
निर्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः