कृदन्तरूपाणि - अभि + वङ्ग् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवङ्गनम्
अनीयर्
अभिवङ्गनीयः - अभिवङ्गनीया
ण्वुल्
अभिवङ्गकः - अभिवङ्गिका
तुमुँन्
अभिवङ्गितुम्
तव्य
अभिवङ्गितव्यः - अभिवङ्गितव्या
तृच्
अभिवङ्गिता - अभिवङ्गित्री
ल्यप्
अभिवङ्ग्य
क्तवतुँ
अभिवङ्गितवान् - अभिवङ्गितवती
क्त
अभिवङ्गितः - अभिवङ्गिता
शतृँ
अभिवङ्गन् - अभिवङ्गन्ती
ण्यत्
अभिवङ्ग्यः - अभिवङ्ग्या
अच्
अभिवङ्गः - अभिवङ्गा
घञ्
अभिवङ्गः
अभिवङ्गा


सनादि प्रत्ययाः

उपसर्गाः