कृदन्तरूपाणि - सम् + मिल् - मिलँ श्लेषणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मेलनम् / संमेलनम्
अनीयर्
सम्मेलनीयः / संमेलनीयः - सम्मेलनीया / संमेलनीया
ण्वुल्
सम्मेलकः / संमेलकः - सम्मेलिका / संमेलिका
तुमुँन्
सम्मेलितुम् / संमेलितुम्
तव्य
सम्मेलितव्यः / संमेलितव्यः - सम्मेलितव्या / संमेलितव्या
तृच्
सम्मेलिता / संमेलिता - सम्मेलित्री / संमेलित्री
ल्यप्
सम्मिल्य / संमिल्य
क्तवतुँ
सम्मिलितवान् / संमिलितवान् - सम्मिलितवती / संमिलितवती
क्त
सम्मिलितः / संमिलितः - सम्मिलिता / संमिलिता
शतृँ
सम्मिलन् / संमिलन् - सम्मिलन्ती / सम्मिलती / संमिलन्ती / संमिलती
ण्यत्
सम्मेल्यः / संमेल्यः - सम्मेल्या / संमेल्या
घञ्
सम्मेलः / संमेलः
सम्मिलः / संमिलः - सम्मिला / संमिला
क्तिन्
सम्मिल्तिः / संमिल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः