कृदन्तरूपाणि - दुर् + मिल् - मिलँ श्लेषणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मेलनम्
अनीयर्
दुर्मेलनीयः - दुर्मेलनीया
ण्वुल्
दुर्मेलकः - दुर्मेलिका
तुमुँन्
दुर्मेलितुम्
तव्य
दुर्मेलितव्यः - दुर्मेलितव्या
तृच्
दुर्मेलिता - दुर्मेलित्री
ल्यप्
दुर्मिल्य
क्तवतुँ
दुर्मिलितवान् - दुर्मिलितवती
क्त
दुर्मिलितः - दुर्मिलिता
शतृँ
दुर्मिलन् - दुर्मिलन्ती / दुर्मिलती
ण्यत्
दुर्मेल्यः - दुर्मेल्या
घञ्
दुर्मेलः
दुर्मिलः - दुर्मिला
क्तिन्
दुर्मिल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः