कृदन्तरूपाणि - उत् + मिल् - मिलँ श्लेषणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मेलनम् / उद्मेलनम्
अनीयर्
उन्मेलनीयः / उद्मेलनीयः - उन्मेलनीया / उद्मेलनीया
ण्वुल्
उन्मेलकः / उद्मेलकः - उन्मेलिका / उद्मेलिका
तुमुँन्
उन्मेलितुम् / उद्मेलितुम्
तव्य
उन्मेलितव्यः / उद्मेलितव्यः - उन्मेलितव्या / उद्मेलितव्या
तृच्
उन्मेलिता / उद्मेलिता - उन्मेलित्री / उद्मेलित्री
ल्यप्
उन्मिल्य / उद्मिल्य
क्तवतुँ
उन्मिलितवान् / उद्मिलितवान् - उन्मिलितवती / उद्मिलितवती
क्त
उन्मिलितः / उद्मिलितः - उन्मिलिता / उद्मिलिता
शतृँ
उन्मिलन् / उद्मिलन् - उन्मिलन्ती / उन्मिलती / उद्मिलन्ती / उद्मिलती
ण्यत्
उन्मेल्यः / उद्मेल्यः - उन्मेल्या / उद्मेल्या
घञ्
उन्मेलः / उद्मेलः
उन्मिलः / उद्मिलः - उन्मिला / उद्मिला
क्तिन्
उन्मिल्तिः / उद्मिल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः