कृदन्तरूपाणि - सम् + मस्क् - मस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मस्कनम् / संमस्कनम्
अनीयर्
सम्मस्कनीयः / संमस्कनीयः - सम्मस्कनीया / संमस्कनीया
ण्वुल्
सम्मस्ककः / संमस्ककः - सम्मस्किका / संमस्किका
तुमुँन्
सम्मस्कितुम् / संमस्कितुम्
तव्य
सम्मस्कितव्यः / संमस्कितव्यः - सम्मस्कितव्या / संमस्कितव्या
तृच्
सम्मस्किता / संमस्किता - सम्मस्कित्री / संमस्कित्री
ल्यप्
सम्मस्क्य / संमस्क्य
क्तवतुँ
सम्मस्कितवान् / संमस्कितवान् - सम्मस्कितवती / संमस्कितवती
क्त
सम्मस्कितः / संमस्कितः - सम्मस्किता / संमस्किता
शानच्
सम्मस्कमानः / संमस्कमानः - सम्मस्कमाना / संमस्कमाना
ण्यत्
सम्मस्क्यः / संमस्क्यः - सम्मस्क्या / संमस्क्या
अच्
सम्मस्कः / संमस्कः - सम्मस्का - संमस्का
घञ्
सम्मस्कः / संमस्कः
सम्मस्का / संमस्का


सनादि प्रत्ययाः

उपसर्गाः