कृदन्तरूपाणि - अभि + मस्क् - मस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमस्कनम्
अनीयर्
अभिमस्कनीयः - अभिमस्कनीया
ण्वुल्
अभिमस्ककः - अभिमस्किका
तुमुँन्
अभिमस्कितुम्
तव्य
अभिमस्कितव्यः - अभिमस्कितव्या
तृच्
अभिमस्किता - अभिमस्कित्री
ल्यप्
अभिमस्क्य
क्तवतुँ
अभिमस्कितवान् - अभिमस्कितवती
क्त
अभिमस्कितः - अभिमस्किता
शानच्
अभिमस्कमानः - अभिमस्कमाना
ण्यत्
अभिमस्क्यः - अभिमस्क्या
अच्
अभिमस्कः - अभिमस्का
घञ्
अभिमस्कः
अभिमस्का


सनादि प्रत्ययाः

उपसर्गाः