कृदन्तरूपाणि - परा + मस्क् - मस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामस्कनम्
अनीयर्
परामस्कनीयः - परामस्कनीया
ण्वुल्
परामस्ककः - परामस्किका
तुमुँन्
परामस्कितुम्
तव्य
परामस्कितव्यः - परामस्कितव्या
तृच्
परामस्किता - परामस्कित्री
ल्यप्
परामस्क्य
क्तवतुँ
परामस्कितवान् - परामस्कितवती
क्त
परामस्कितः - परामस्किता
शानच्
परामस्कमानः - परामस्कमाना
ण्यत्
परामस्क्यः - परामस्क्या
अच्
परामस्कः - परामस्का
घञ्
परामस्कः
परामस्का


सनादि प्रत्ययाः

उपसर्गाः