कृदन्तरूपाणि - सम् + फक्क् + णिच्+सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पिफक्कयिषणम् / संपिफक्कयिषणम्
अनीयर्
सम्पिफक्कयिषणीयः / संपिफक्कयिषणीयः - सम्पिफक्कयिषणीया / संपिफक्कयिषणीया
ण्वुल्
सम्पिफक्कयिषकः / संपिफक्कयिषकः - सम्पिफक्कयिषिका / संपिफक्कयिषिका
तुमुँन्
सम्पिफक्कयिषितुम् / संपिफक्कयिषितुम्
तव्य
सम्पिफक्कयिषितव्यः / संपिफक्कयिषितव्यः - सम्पिफक्कयिषितव्या / संपिफक्कयिषितव्या
तृच्
सम्पिफक्कयिषिता / संपिफक्कयिषिता - सम्पिफक्कयिषित्री / संपिफक्कयिषित्री
ल्यप्
सम्पिफक्कयिष्य / संपिफक्कयिष्य
क्तवतुँ
सम्पिफक्कयिषितवान् / संपिफक्कयिषितवान् - सम्पिफक्कयिषितवती / संपिफक्कयिषितवती
क्त
सम्पिफक्कयिषितः / संपिफक्कयिषितः - सम्पिफक्कयिषिता / संपिफक्कयिषिता
शतृँ
सम्पिफक्कयिषन् / संपिफक्कयिषन् - सम्पिफक्कयिषन्ती / संपिफक्कयिषन्ती
शानच्
सम्पिफक्कयिषमाणः / संपिफक्कयिषमाणः - सम्पिफक्कयिषमाणा / संपिफक्कयिषमाणा
यत्
सम्पिफक्कयिष्यः / संपिफक्कयिष्यः - सम्पिफक्कयिष्या / संपिफक्कयिष्या
अच्
सम्पिफक्कयिषः / संपिफक्कयिषः - सम्पिफक्कयिषा - संपिफक्कयिषा
घञ्
सम्पिफक्कयिषः / संपिफक्कयिषः
सम्पिफक्कयिषा / संपिफक्कयिषा


सनादि प्रत्ययाः

उपसर्गाः