कृदन्तरूपाणि - फक्क् + णिच्+सन् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिफक्कयिषणम्
अनीयर्
पिफक्कयिषणीयः - पिफक्कयिषणीया
ण्वुल्
पिफक्कयिषकः - पिफक्कयिषिका
तुमुँन्
पिफक्कयिषितुम्
तव्य
पिफक्कयिषितव्यः - पिफक्कयिषितव्या
तृच्
पिफक्कयिषिता - पिफक्कयिषित्री
क्त्वा
पिफक्कयिषित्वा
क्तवतुँ
पिफक्कयिषितवान् - पिफक्कयिषितवती
क्त
पिफक्कयिषितः - पिफक्कयिषिता
शतृँ
पिफक्कयिषन् - पिफक्कयिषन्ती
शानच्
पिफक्कयिषमाणः - पिफक्कयिषमाणा
यत्
पिफक्कयिष्यः - पिफक्कयिष्या
अच्
पिफक्कयिषः - पिफक्कयिषा
घञ्
पिफक्कयिषः
पिफक्कयिषा


सनादि प्रत्ययाः

उपसर्गाः