कृदन्तरूपाणि - सम् + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्फक्कनम् / संफक्कनम्
अनीयर्
सम्फक्कनीयः / संफक्कनीयः - सम्फक्कनीया / संफक्कनीया
ण्वुल्
सम्फक्ककः / संफक्ककः - सम्फक्किका / संफक्किका
तुमुँन्
सम्फक्कितुम् / संफक्कितुम्
तव्य
सम्फक्कितव्यः / संफक्कितव्यः - सम्फक्कितव्या / संफक्कितव्या
तृच्
सम्फक्किता / संफक्किता - सम्फक्कित्री / संफक्कित्री
ल्यप्
सम्फक्क्य / संफक्क्य
क्तवतुँ
सम्फक्कितवान् / संफक्कितवान् - सम्फक्कितवती / संफक्कितवती
क्त
सम्फक्कितः / संफक्कितः - सम्फक्किता / संफक्किता
शतृँ
सम्फक्कन् / संफक्कन् - सम्फक्कन्ती / संफक्कन्ती
ण्यत्
सम्फक्क्यः / संफक्क्यः - सम्फक्क्या / संफक्क्या
अच्
सम्फक्कः / संफक्कः - सम्फक्का - संफक्का
घञ्
सम्फक्कः / संफक्कः
सम्फक्का / संफक्का


सनादि प्रत्ययाः

उपसर्गाः