कृदन्तरूपाणि - सम् + नि + सृज् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निसर्जनम् / संनिसर्जनम्
अनीयर्
सन्निसर्जनीयः / संनिसर्जनीयः - सन्निसर्जनीया / संनिसर्जनीया
ण्वुल्
सन्निसर्जकः / संनिसर्जकः - सन्निसर्जिका / संनिसर्जिका
तुमुँन्
सन्निस्रष्टुम् / संनिस्रष्टुम्
तव्य
सन्निस्रष्टव्यः / संनिस्रष्टव्यः - सन्निस्रष्टव्या / संनिस्रष्टव्या
तृच्
सन्निस्रष्टा / संनिस्रष्टा - सन्निस्रष्ट्री / संनिस्रष्ट्री
ल्यप्
सन्निसृज्य / संनिसृज्य
क्तवतुँ
सन्निसृष्टवान् / संनिसृष्टवान् - सन्निसृष्टवती / संनिसृष्टवती
क्त
सन्निसृष्टः / संनिसृष्टः - सन्निसृष्टा / संनिसृष्टा
शतृँ
सन्निसृजन् / संनिसृजन् - सन्निसृजन्ती / सन्निसृजती / संनिसृजन्ती / संनिसृजती
क्यप्
सन्निसृज्यः / संनिसृज्यः - सन्निसृज्या / संनिसृज्या
घञ्
सन्निसर्गः / संनिसर्गः
सन्निसृजः / संनिसृजः - सन्निसृजा / संनिसृजा
क्तिन्
सन्निसृष्टिः / संनिसृष्टिः
अङ्
सन्निसृजा / संनिसृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः