कृदन्तरूपाणि - दुर् + सृज् - सृजँ विसर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसर्जनम् / दुस्सर्जनम्
अनीयर्
दुःसर्जनीयः / दुस्सर्जनीयः - दुःसर्जनीया / दुस्सर्जनीया
ण्वुल्
दुःसर्जकः / दुस्सर्जकः - दुःसर्जिका / दुस्सर्जिका
तुमुँन्
दुःस्रष्टुम् / दुस्स्रष्टुम्
तव्य
दुःस्रष्टव्यः / दुस्स्रष्टव्यः - दुःस्रष्टव्या / दुस्स्रष्टव्या
तृच्
दुःस्रष्टा / दुस्स्रष्टा - दुःस्रष्ट्री / दुस्स्रष्ट्री
ल्यप्
दुःसृज्य / दुस्सृज्य
क्तवतुँ
दुःसृष्टवान् / दुस्सृष्टवान् - दुःसृष्टवती / दुस्सृष्टवती
क्त
दुःसृष्टः / दुस्सृष्टः - दुःसृष्टा / दुस्सृष्टा
शतृँ
दुःसृजन् / दुस्सृजन् - दुःसृजन्ती / दुःसृजती / दुस्सृजन्ती / दुस्सृजती
क्यप्
दुःसृज्यः / दुस्सृज्यः - दुःसृज्या / दुस्सृज्या
घञ्
दुःसर्गः / दुस्सर्गः
दुःसृजः / दुस्सृजः - दुःसृजा / दुस्सृजा
क्तिन्
दुःसृष्टिः / दुस्सृष्टिः
अङ्
दुःसृजा / दुस्सृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः