कृदन्तरूपाणि - सम् + धोर् - धोरृँ गतिचातुर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्धोरणम् / संधोरणम्
अनीयर्
सन्धोरणीयः / संधोरणीयः - सन्धोरणीया / संधोरणीया
ण्वुल्
सन्धोरकः / संधोरकः - सन्धोरिका / संधोरिका
तुमुँन्
सन्धोरितुम् / संधोरितुम्
तव्य
सन्धोरितव्यः / संधोरितव्यः - सन्धोरितव्या / संधोरितव्या
तृच्
सन्धोरिता / संधोरिता - सन्धोरित्री / संधोरित्री
ल्यप्
सन्धोर्य / संधोर्य
क्तवतुँ
सन्धोरितवान् / संधोरितवान् - सन्धोरितवती / संधोरितवती
क्त
सन्धोरितः / संधोरितः - सन्धोरिता / संधोरिता
शतृँ
सन्धोरन् / संधोरन् - सन्धोरन्ती / संधोरन्ती
ण्यत्
सन्धोर्यः / संधोर्यः - सन्धोर्या / संधोर्या
अच्
सन्धोरः / संधोरः - सन्धोरा - संधोरा
घञ्
सन्धोरः / संधोरः
सन्धोरा / संधोरा


सनादि प्रत्ययाः

उपसर्गाः