कृदन्तरूपाणि - धोर् - धोरृँ गतिचातुर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धोरणम्
अनीयर्
धोरणीयः - धोरणीया
ण्वुल्
धोरकः - धोरिका
तुमुँन्
धोरितुम्
तव्य
धोरितव्यः - धोरितव्या
तृच्
धोरिता - धोरित्री
क्त्वा
धोरित्वा
क्तवतुँ
धोरितवान् - धोरितवती
क्त
धोरितः - धोरिता
शतृँ
धोरन् - धोरन्ती
ण्यत्
धोर्यः - धोर्या
अच्
धोरः - धोरा
घञ्
धोरः
धोरा


सनादि प्रत्ययाः

उपसर्गाः