कृदन्तरूपाणि - अभि + धोर् - धोरृँ गतिचातुर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिधोरणम्
अनीयर्
अभिधोरणीयः - अभिधोरणीया
ण्वुल्
अभिधोरकः - अभिधोरिका
तुमुँन्
अभिधोरितुम्
तव्य
अभिधोरितव्यः - अभिधोरितव्या
तृच्
अभिधोरिता - अभिधोरित्री
ल्यप्
अभिधोर्य
क्तवतुँ
अभिधोरितवान् - अभिधोरितवती
क्त
अभिधोरितः - अभिधोरिता
शतृँ
अभिधोरन् - अभिधोरन्ती
ण्यत्
अभिधोर्यः - अभिधोर्या
अच्
अभिधोरः - अभिधोरा
घञ्
अभिधोरः
अभिधोरा


सनादि प्रत्ययाः

उपसर्गाः