कृदन्तरूपाणि - सम् + दृम्फ् - दृम्फँ उत्क्लेशे इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दृम्फणम् / संदृम्फणम्
अनीयर्
सन्दृम्फणीयः / संदृम्फणीयः - सन्दृम्फणीया / संदृम्फणीया
ण्वुल्
सन्दृम्फकः / संदृम्फकः - सन्दृम्फिका / संदृम्फिका
तुमुँन्
सन्दृम्फितुम् / संदृम्फितुम्
तव्य
सन्दृम्फितव्यः / संदृम्फितव्यः - सन्दृम्फितव्या / संदृम्फितव्या
तृच्
सन्दृम्फिता / संदृम्फिता - सन्दृम्फित्री / संदृम्फित्री
ल्यप्
सन्दृफ्य / संदृफ्य
क्तवतुँ
सन्दृफितवान् / संदृफितवान् - सन्दृफितवती / संदृफितवती
क्त
सन्दृफितः / संदृफितः - सन्दृफिता / संदृफिता
शतृँ
सन्दृम्फन् / संदृम्फन् - सन्दृम्फन्ती / सन्दृम्फती / संदृम्फन्ती / संदृम्फती
ण्यत्
सन्दृम्फ्यः / संदृम्फ्यः - सन्दृम्फ्या / संदृम्फ्या
अच्
सन्दृम्फः / संदृम्फः - सन्दृम्फा - संदृम्फा
घञ्
सन्दृम्फः / संदृम्फः
क्तिन्
सन्दृप्तिः / संदृप्तिः
सन्दृम्फा / संदृम्फा


सनादि प्रत्ययाः

उपसर्गाः