कृदन्तरूपाणि - दृम्फ् - दृम्फँ उत्क्लेशे इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दृम्फणम्
अनीयर्
दृम्फणीयः - दृम्फणीया
ण्वुल्
दृम्फकः - दृम्फिका
तुमुँन्
दृम्फितुम्
तव्य
दृम्फितव्यः - दृम्फितव्या
तृच्
दृम्फिता - दृम्फित्री
क्त्वा
दृफित्वा / दृम्फित्वा
क्तवतुँ
दृफितवान् - दृफितवती
क्त
दृफितः - दृफिता
शतृँ
दृम्फन् - दृम्फन्ती / दृम्फती
ण्यत्
दृम्फ्यः - दृम्फ्या
अच्
दृम्फः - दृम्फा
घञ्
दृम्फः
क्तिन्
दृप्तिः
दृम्फा


सनादि प्रत्ययाः

उपसर्गाः