कृदन्तरूपाणि - दुर् + दृम्फ् - दृम्फँ उत्क्लेशे इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दृम्फणम्
अनीयर्
दुर्दृम्फणीयः - दुर्दृम्फणीया
ण्वुल्
दुर्दृम्फकः - दुर्दृम्फिका
तुमुँन्
दुर्दृम्फितुम्
तव्य
दुर्दृम्फितव्यः - दुर्दृम्फितव्या
तृच्
दुर्दृम्फिता - दुर्दृम्फित्री
ल्यप्
दुर्दृफ्य
क्तवतुँ
दुर्दृफितवान् - दुर्दृफितवती
क्त
दुर्दृफितः - दुर्दृफिता
शतृँ
दुर्दृम्फन् - दुर्दृम्फन्ती / दुर्दृम्फती
ण्यत्
दुर्दृम्फ्यः - दुर्दृम्फ्या
अच्
दुर्दृम्फः - दुर्दृम्फा
घञ्
दुर्दृम्फः
क्तिन्
दुर्दृप्तिः
दुर्दृम्फा


सनादि प्रत्ययाः

उपसर्गाः